B 149-8 Śyāmārahasya
Manuscript culture infobox
Filmed in: B 149/8
Title: Śyāmārahasya
Dimensions: 26 x 13 cm x 142 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1950
Acc No.: NAK 1/61
Remarks:
Reel No. B 149/8
Inventory No. 74781
Title Śyāmārahasya
Remarks
Author Pūrṇānanda Paramahaṃsa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete?
Size 26 x 13 cm
Binding Hole none
Folios 142
Lines per Folio 10
Foliation figures in the right or left margin of the verso
Date of Copying ŚS 1950
Place of Deposit NAK
Accession No. 1/61
Manuscript Features
Folios 81–131 are written by another hand. The original foliation 86–137 (fol. 106 is missing) is found in the right margin, the new foliation 81–131 in the left. The text has no verse number in this part.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ yadrasya(!) tatprīyatā ||
devīdānavadaityavarṣanivahān unmūlayaṃtīṃ śīvā
brahmānaṃdamaheśamaulimaṇibhiḥ saśobhitāṃ .. dvayāṃ ||
natvā śrīgurupādapadmaparamāmodāmṛtāplāvitaḥ
pūrṇānaṃdamayas tatoʼ ti vimalāṃ śyāmārahasyābhidhāṃ || 1 || (!!)
svataṃtraṃ virataṃtraṃ(!) ca taṃtraphetkāriṇi(!) tathā ||
kālikākulasarvasvaṃ kālitaṃtra(!) ca yāmalaṃ || 2 || (fol. 1v1–4)
End
dhyānapūjāpuraścaryyā sarvvanīlāṃ samaṃ bhavet ||
aiṃ hrīṃ śrīṃ hauṃ vada vada vāgvādinī nīṃ nīṃ nīlasaravatī aiṃ aiṃ aiṃ kāhi kāhi kalavīṃ svāhā || 41 || iti maṃtroddhāraḥ || || (fol. 142v2–4)
Colophon
iti śrīpūrṇānaṃdaparamahaṃsena viracite śyāmārahasye dvāviṃśatitamaḥ paricchedaḥ ||
samāptaḥ śubham astu || śrīśāke 1950 sālamiti phalguṇa śudi 2 roja 6 śubhamḥ || || (fol. 142v4–6)
Sub-colophon
iti śrīpūrṇānaṃdaparamahaṃsena viracite śyāmārahasye nyāsāṃtavivarṇanaṃ nāma prathamaḥ pariccheda[ḥ] || (fol. 20v1–2)
iti śrīpūrṇānaṃdaparamahaṃsena viracite śyāmārahasye aṃtaryyajanavivarṇanaṃ nāma dvitīyaḥ paricchedaḥ || (fol. 23r2–3)
Microfilm Details
Reel No. B 149/8
Date of Filming 04-11-1971
Exposures 149
Used Copy Kathmandu
Type of Film positive
Remarks Fol. 80v is blurred.
Catalogued by SG/MD
Date 27-08-2013